चाययितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चाययितव्यः
चाययितव्यौ
चाययितव्याः
ସମ୍ବୋଧନ
चाययितव्य
चाययितव्यौ
चाययितव्याः
ଦ୍ୱିତୀୟା
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
ତୃତୀୟା
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
ଚତୁର୍ଥୀ
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
ପଞ୍ଚମୀ
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ଷଷ୍ଠୀ
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
ସପ୍ତମୀ
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चाययितव्यः
चाययितव्यौ
चाययितव्याः
ସମ୍ବୋଧନ
चाययितव्य
चाययितव्यौ
चाययितव्याः
ଦ୍ୱିତୀୟା
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
ତୃତୀୟା
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
ଚତୁର୍ଥୀ
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
ପଞ୍ଚମୀ
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ଷଷ୍ଠୀ
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
ସପ୍ତମୀ
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु


ଅନ୍ୟ