चाययमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चाययमानः
चाययमानौ
चाययमानाः
ಸಂಬೋಧನ
चाययमान
चाययमानौ
चाययमानाः
ದ್ವಿತೀಯಾ
चाययमानम्
चाययमानौ
चाययमानान्
ತೃತೀಯಾ
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
ಚತುರ್ಥೀ
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
ಪಂಚಮೀ
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
ಷಷ್ಠೀ
चाययमानस्य
चाययमानयोः
चाययमानानाम्
ಸಪ್ತಮೀ
चाययमाने
चाययमानयोः
चाययमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चाययमानः
चाययमानौ
चाययमानाः
ಸಂಬೋಧನ
चाययमान
चाययमानौ
चाययमानाः
ದ್ವಿತೀಯಾ
चाययमानम्
चाययमानौ
चाययमानान्
ತೃತೀಯಾ
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
ಚತುರ್ಥೀ
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
ಪಂಚಮೀ
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
ಷಷ್ಠೀ
चाययमानस्य
चाययमानयोः
चाययमानानाम्
ಸಪ್ತಮೀ
चाययमाने
चाययमानयोः
चाययमानेषु


ಇತರರು