चाययमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चाययमानः
चाययमानौ
चाययमानाः
संबोधन
चाययमान
चाययमानौ
चाययमानाः
द्वितीया
चाययमानम्
चाययमानौ
चाययमानान्
तृतीया
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
चतुर्थी
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
पंचमी
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
षष्ठी
चाययमानस्य
चाययमानयोः
चाययमानानाम्
सप्तमी
चाययमाने
चाययमानयोः
चाययमानेषु
 
एक
द्वि
अनेक
प्रथमा
चाययमानः
चाययमानौ
चाययमानाः
सम्बोधन
चाययमान
चाययमानौ
चाययमानाः
द्वितीया
चाययमानम्
चाययमानौ
चाययमानान्
तृतीया
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
चतुर्थी
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
पञ्चमी
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
षष्ठी
चाययमानस्य
चाययमानयोः
चाययमानानाम्
सप्तमी
चाययमाने
चाययमानयोः
चाययमानेषु


इतर