चामरग्राहिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
ಸಂಬೋಧನ
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
ದ್ವಿತೀಯಾ
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
ತೃತೀಯಾ
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
ಚತುರ್ಥೀ
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ಪಂಚಮೀ
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ಷಷ್ಠೀ
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
ಸಪ್ತಮೀ
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
ಸಂಬೋಧನ
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
ದ್ವಿತೀಯಾ
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
ತೃತೀಯಾ
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
ಚತುರ್ಥೀ
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ಪಂಚಮೀ
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ಷಷ್ಠೀ
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
ಸಪ್ತಮೀ
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु