चामरग्राहिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
ସମ୍ବୋଧନ
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
ଦ୍ୱିତୀୟା
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
ତୃତୀୟା
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
ଚତୁର୍ଥୀ
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ପଞ୍ଚମୀ
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ଷଷ୍ଠୀ
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
ସପ୍ତମୀ
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
ସମ୍ବୋଧନ
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
ଦ୍ୱିତୀୟା
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
ତୃତୀୟା
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
ଚତୁର୍ଥୀ
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ପଞ୍ଚମୀ
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ଷଷ୍ଠୀ
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
ସପ୍ତମୀ
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु