चान्ता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चान्ता
चान्ते
चान्ताः
ಸಂಬೋಧನ
चान्ते
चान्ते
चान्ताः
ದ್ವಿತೀಯಾ
चान्ताम्
चान्ते
चान्ताः
ತೃತೀಯಾ
चान्तया
चान्ताभ्याम्
चान्ताभिः
ಚತುರ್ಥೀ
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
ಪಂಚಮೀ
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
ಷಷ್ಠೀ
चान्तायाः
चान्तयोः
चान्तानाम्
ಸಪ್ತಮೀ
चान्तायाम्
चान्तयोः
चान्तासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चान्ता
चान्ते
चान्ताः
ಸಂಬೋಧನ
चान्ते
चान्ते
चान्ताः
ದ್ವಿತೀಯಾ
चान्ताम्
चान्ते
चान्ताः
ತೃತೀಯಾ
चान्तया
चान्ताभ्याम्
चान्ताभिः
ಚತುರ್ಥೀ
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
ಪಂಚಮೀ
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
ಷಷ್ಠೀ
चान्तायाः
चान्तयोः
चान्तानाम्
ಸಪ್ತಮೀ
चान्तायाम्
चान्तयोः
चान्तासु


ಇತರರು