चानयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चानयितव्यः
चानयितव्यौ
चानयितव्याः
ಸಂಬೋಧನ
चानयितव्य
चानयितव्यौ
चानयितव्याः
ದ್ವಿತೀಯಾ
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
ತೃತೀಯಾ
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
ಚತುರ್ಥೀ
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
ಪಂಚಮೀ
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
ಷಷ್ಠೀ
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
ಸಪ್ತಮೀ
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चानयितव्यः
चानयितव्यौ
चानयितव्याः
ಸಂಬೋಧನ
चानयितव्य
चानयितव्यौ
चानयितव्याः
ದ್ವಿತೀಯಾ
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
ತೃತೀಯಾ
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
ಚತುರ್ಥೀ
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
ಪಂಚಮೀ
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
ಷಷ್ಠೀ
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
ಸಪ್ತಮೀ
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु


ಇತರರು