चानयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चानयितव्यः
चानयितव्यौ
चानयितव्याः
ସମ୍ବୋଧନ
चानयितव्य
चानयितव्यौ
चानयितव्याः
ଦ୍ୱିତୀୟା
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
ତୃତୀୟା
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
ଚତୁର୍ଥୀ
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
ପଞ୍ଚମୀ
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
ଷଷ୍ଠୀ
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
ସପ୍ତମୀ
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चानयितव्यः
चानयितव्यौ
चानयितव्याः
ସମ୍ବୋଧନ
चानयितव्य
चानयितव्यौ
चानयितव्याः
ଦ୍ୱିତୀୟା
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
ତୃତୀୟା
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
ଚତୁର୍ଥୀ
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
ପଞ୍ଚମୀ
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
ଷଷ୍ଠୀ
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
ସପ୍ତମୀ
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु


ଅନ୍ୟ