चानयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चानयितव्यः
चानयितव्यौ
चानयितव्याः
संबोधन
चानयितव्य
चानयितव्यौ
चानयितव्याः
द्वितीया
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
तृतीया
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
चतुर्थी
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
पंचमी
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
षष्ठी
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
सप्तमी
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
चानयितव्यः
चानयितव्यौ
चानयितव्याः
सम्बोधन
चानयितव्य
चानयितव्यौ
चानयितव्याः
द्वितीया
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
तृतीया
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
चतुर्थी
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
पञ्चमी
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
षष्ठी
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
सप्तमी
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु


इतर