चातुर्होतृक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
ಸಂಬೋಧನ
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
ದ್ವಿತೀಯಾ
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
ತೃತೀಯಾ
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
ಚತುರ್ಥೀ
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ಪಂಚಮೀ
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ಷಷ್ಠೀ
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
ಸಪ್ತಮೀ
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
ಸಂಬೋಧನ
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
ದ್ವಿತೀಯಾ
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
ತೃತೀಯಾ
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
ಚತುರ್ಥೀ
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ಪಂಚಮೀ
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ಷಷ್ಠೀ
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
ಸಪ್ತಮೀ
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु


ಇತರರು