चातुर्होतृक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
ସମ୍ବୋଧନ
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
ଦ୍ୱିତୀୟା
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
ତୃତୀୟା
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
ଚତୁର୍ଥୀ
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ପଞ୍ଚମୀ
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ଷଷ୍ଠୀ
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
ସପ୍ତମୀ
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
ସମ୍ବୋଧନ
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
ଦ୍ୱିତୀୟା
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
ତୃତୀୟା
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
ଚତୁର୍ଥୀ
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ପଞ୍ଚମୀ
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ଷଷ୍ଠୀ
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
ସପ୍ତମୀ
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु


ଅନ୍ୟ