चातुर्होतृक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
संबोधन
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
द्वितीया
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
तृतीया
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
चतुर्थी
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
पंचमी
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
षष्ठी
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
सप्तमी
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु
 
एक
द्वि
अनेक
प्रथमा
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
सम्बोधन
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
द्वितीया
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
तृतीया
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
चतुर्थी
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
पञ्चमी
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
षष्ठी
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
सप्तमी
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु


इतर