चातुर्दश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चातुर्दशः
चातुर्दशौ
चातुर्दशाः
ಸಂಬೋಧನ
चातुर्दश
चातुर्दशौ
चातुर्दशाः
ದ್ವಿತೀಯಾ
चातुर्दशम्
चातुर्दशौ
चातुर्दशान्
ತೃತೀಯಾ
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
ಚತುರ್ಥೀ
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
ಪಂಚಮೀ
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
ಷಷ್ಠೀ
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
ಸಪ್ತಮೀ
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चातुर्दशः
चातुर्दशौ
चातुर्दशाः
ಸಂಬೋಧನ
चातुर्दश
चातुर्दशौ
चातुर्दशाः
ದ್ವಿತೀಯಾ
चातुर्दशम्
चातुर्दशौ
चातुर्दशान्
ತೃತೀಯಾ
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
ಚತುರ್ಥೀ
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
ಪಂಚಮೀ
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
ಷಷ್ಠೀ
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
ಸಪ್ತಮೀ
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु


ಇತರರು