चातुर्दश विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चातुर्दशः
चातुर्दशौ
चातुर्दशाः
संबोधन
चातुर्दश
चातुर्दशौ
चातुर्दशाः
द्वितीया
चातुर्दशम्
चातुर्दशौ
चातुर्दशान्
तृतीया
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
चतुर्थी
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
पंचमी
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
षष्ठी
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
सप्तमी
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु
 
एक
द्वि
अनेक
प्रथमा
चातुर्दशः
चातुर्दशौ
चातुर्दशाः
सम्बोधन
चातुर्दश
चातुर्दशौ
चातुर्दशाः
द्वितीया
चातुर्दशम्
चातुर्दशौ
चातुर्दशान्
तृतीया
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
चतुर्थी
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
पञ्चमी
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
षष्ठी
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
सप्तमी
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु


इतर