चाण्डाल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चाण्डालः
चाण्डालौ
चाण्डालाः
ಸಂಬೋಧನ
चाण्डाल
चाण्डालौ
चाण्डालाः
ದ್ವಿತೀಯಾ
चाण्डालम्
चाण्डालौ
चाण्डालान्
ತೃತೀಯಾ
चाण्डालेन
चाण्डालाभ्याम्
चाण्डालैः
ಚತುರ್ಥೀ
चाण्डालाय
चाण्डालाभ्याम्
चाण्डालेभ्यः
ಪಂಚಮೀ
चाण्डालात् / चाण्डालाद्
चाण्डालाभ्याम्
चाण्डालेभ्यः
ಷಷ್ಠೀ
चाण्डालस्य
चाण्डालयोः
चाण्डालानाम्
ಸಪ್ತಮೀ
चाण्डाले
चाण्डालयोः
चाण्डालेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चाण्डालः
चाण्डालौ
चाण्डालाः
ಸಂಬೋಧನ
चाण्डाल
चाण्डालौ
चाण्डालाः
ದ್ವಿತೀಯಾ
चाण्डालम्
चाण्डालौ
चाण्डालान्
ತೃತೀಯಾ
चाण्डालेन
चाण्डालाभ्याम्
चाण्डालैः
ಚತುರ್ಥೀ
चाण्डालाय
चाण्डालाभ्याम्
चाण्डालेभ्यः
ಪಂಚಮೀ
चाण्डालात् / चाण्डालाद्
चाण्डालाभ्याम्
चाण्डालेभ्यः
ಷಷ್ಠೀ
चाण्डालस्य
चाण्डालयोः
चाण्डालानाम्
ಸಪ್ತಮೀ
चाण्डाले
चाण्डालयोः
चाण्डालेषु