चाटित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चाटितः
चाटितौ
चाटिताः
संबोधन
चाटित
चाटितौ
चाटिताः
द्वितीया
चाटितम्
चाटितौ
चाटितान्
तृतीया
चाटितेन
चाटिताभ्याम्
चाटितैः
चतुर्थी
चाटिताय
चाटिताभ्याम्
चाटितेभ्यः
पंचमी
चाटितात् / चाटिताद्
चाटिताभ्याम्
चाटितेभ्यः
षष्ठी
चाटितस्य
चाटितयोः
चाटितानाम्
सप्तमी
चाटिते
चाटितयोः
चाटितेषु
 
एक
द्वि
अनेक
प्रथमा
चाटितः
चाटितौ
चाटिताः
सम्बोधन
चाटित
चाटितौ
चाटिताः
द्वितीया
चाटितम्
चाटितौ
चाटितान्
तृतीया
चाटितेन
चाटिताभ्याम्
चाटितैः
चतुर्थी
चाटिताय
चाटिताभ्याम्
चाटितेभ्यः
पञ्चमी
चाटितात् / चाटिताद्
चाटिताभ्याम्
चाटितेभ्यः
षष्ठी
चाटितस्य
चाटितयोः
चाटितानाम्
सप्तमी
चाटिते
चाटितयोः
चाटितेषु


इतर