चाक्रिण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चाक्रिणः
चाक्रिणौ
चाक्रिणाः
संबोधन
चाक्रिण
चाक्रिणौ
चाक्रिणाः
द्वितीया
चाक्रिणम्
चाक्रिणौ
चाक्रिणान्
तृतीया
चाक्रिणेन
चाक्रिणाभ्याम्
चाक्रिणैः
चतुर्थी
चाक्रिणाय
चाक्रिणाभ्याम्
चाक्रिणेभ्यः
पंचमी
चाक्रिणात् / चाक्रिणाद्
चाक्रिणाभ्याम्
चाक्रिणेभ्यः
षष्ठी
चाक्रिणस्य
चाक्रिणयोः
चाक्रिणानाम्
सप्तमी
चाक्रिणे
चाक्रिणयोः
चाक्रिणेषु
 
एक
द्वि
अनेक
प्रथमा
चाक्रिणः
चाक्रिणौ
चाक्रिणाः
सम्बोधन
चाक्रिण
चाक्रिणौ
चाक्रिणाः
द्वितीया
चाक्रिणम्
चाक्रिणौ
चाक्रिणान्
तृतीया
चाक्रिणेन
चाक्रिणाभ्याम्
चाक्रिणैः
चतुर्थी
चाक्रिणाय
चाक्रिणाभ्याम्
चाक्रिणेभ्यः
पञ्चमी
चाक्रिणात् / चाक्रिणाद्
चाक्रिणाभ्याम्
चाक्रिणेभ्यः
षष्ठी
चाक्रिणस्य
चाक्रिणयोः
चाक्रिणानाम्
सप्तमी
चाक्रिणे
चाक्रिणयोः
चाक्रिणेषु


इतर