चाक्रवाकेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चाक्रवाकेयः
चाक्रवाकेयौ
चाक्रवाकेयाः
ಸಂಬೋಧನ
चाक्रवाकेय
चाक्रवाकेयौ
चाक्रवाकेयाः
ದ್ವಿತೀಯಾ
चाक्रवाकेयम्
चाक्रवाकेयौ
चाक्रवाकेयान्
ತೃತೀಯಾ
चाक्रवाकेयेण
चाक्रवाकेयाभ्याम्
चाक्रवाकेयैः
ಚತುರ್ಥೀ
चाक्रवाकेयाय
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
ಪಂಚಮೀ
चाक्रवाकेयात् / चाक्रवाकेयाद्
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
ಷಷ್ಠೀ
चाक्रवाकेयस्य
चाक्रवाकेययोः
चाक्रवाकेयाणाम्
ಸಪ್ತಮೀ
चाक्रवाकेये
चाक्रवाकेययोः
चाक्रवाकेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चाक्रवाकेयः
चाक्रवाकेयौ
चाक्रवाकेयाः
ಸಂಬೋಧನ
चाक्रवाकेय
चाक्रवाकेयौ
चाक्रवाकेयाः
ದ್ವಿತೀಯಾ
चाक्रवाकेयम्
चाक्रवाकेयौ
चाक्रवाकेयान्
ತೃತೀಯಾ
चाक्रवाकेयेण
चाक्रवाकेयाभ्याम्
चाक्रवाकेयैः
ಚತುರ್ಥೀ
चाक्रवाकेयाय
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
ಪಂಚಮೀ
चाक्रवाकेयात् / चाक्रवाकेयाद्
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
ಷಷ್ಠೀ
चाक्रवाकेयस्य
चाक्रवाकेययोः
चाक्रवाकेयाणाम्
ಸಪ್ತಮೀ
चाक्रवाकेये
चाक्रवाकेययोः
चाक्रवाकेयेषु


ಇತರರು