चाक्रवाकेय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चाक्रवाकेयः
चाक्रवाकेयौ
चाक्रवाकेयाः
संबोधन
चाक्रवाकेय
चाक्रवाकेयौ
चाक्रवाकेयाः
द्वितीया
चाक्रवाकेयम्
चाक्रवाकेयौ
चाक्रवाकेयान्
तृतीया
चाक्रवाकेयेण
चाक्रवाकेयाभ्याम्
चाक्रवाकेयैः
चतुर्थी
चाक्रवाकेयाय
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
पंचमी
चाक्रवाकेयात् / चाक्रवाकेयाद्
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
षष्ठी
चाक्रवाकेयस्य
चाक्रवाकेययोः
चाक्रवाकेयाणाम्
सप्तमी
चाक्रवाकेये
चाक्रवाकेययोः
चाक्रवाकेयेषु
 
एक
द्वि
अनेक
प्रथमा
चाक्रवाकेयः
चाक्रवाकेयौ
चाक्रवाकेयाः
सम्बोधन
चाक्रवाकेय
चाक्रवाकेयौ
चाक्रवाकेयाः
द्वितीया
चाक्रवाकेयम्
चाक्रवाकेयौ
चाक्रवाकेयान्
तृतीया
चाक्रवाकेयेण
चाक्रवाकेयाभ्याम्
चाक्रवाकेयैः
चतुर्थी
चाक्रवाकेयाय
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
पञ्चमी
चाक्रवाकेयात् / चाक्रवाकेयाद्
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
षष्ठी
चाक्रवाकेयस्य
चाक्रवाकेययोः
चाक्रवाकेयाणाम्
सप्तमी
चाक्रवाकेये
चाक्रवाकेययोः
चाक्रवाकेयेषु


इतर