चहित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चहितः
चहितौ
चहिताः
ಸಂಬೋಧನ
चहित
चहितौ
चहिताः
ದ್ವಿತೀಯಾ
चहितम्
चहितौ
चहितान्
ತೃತೀಯಾ
चहितेन
चहिताभ्याम्
चहितैः
ಚತುರ್ಥೀ
चहिताय
चहिताभ्याम्
चहितेभ्यः
ಪಂಚಮೀ
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
ಷಷ್ಠೀ
चहितस्य
चहितयोः
चहितानाम्
ಸಪ್ತಮೀ
चहिते
चहितयोः
चहितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चहितः
चहितौ
चहिताः
ಸಂಬೋಧನ
चहित
चहितौ
चहिताः
ದ್ವಿತೀಯಾ
चहितम्
चहितौ
चहितान्
ತೃತೀಯಾ
चहितेन
चहिताभ्याम्
चहितैः
ಚತುರ್ಥೀ
चहिताय
चहिताभ्याम्
चहितेभ्यः
ಪಂಚಮೀ
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
ಷಷ್ಠೀ
चहितस्य
चहितयोः
चहितानाम्
ಸಪ್ತಮೀ
चहिते
चहितयोः
चहितेषु


ಇತರರು