चहित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चहितः
चहितौ
चहिताः
संबोधन
चहित
चहितौ
चहिताः
द्वितीया
चहितम्
चहितौ
चहितान्
तृतीया
चहितेन
चहिताभ्याम्
चहितैः
चतुर्थी
चहिताय
चहिताभ्याम्
चहितेभ्यः
पंचमी
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
षष्ठी
चहितस्य
चहितयोः
चहितानाम्
सप्तमी
चहिते
चहितयोः
चहितेषु
 
एक
द्वि
अनेक
प्रथमा
चहितः
चहितौ
चहिताः
सम्बोधन
चहित
चहितौ
चहिताः
द्वितीया
चहितम्
चहितौ
चहितान्
तृतीया
चहितेन
चहिताभ्याम्
चहितैः
चतुर्थी
चहिताय
चहिताभ्याम्
चहितेभ्यः
पञ्चमी
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
षष्ठी
चहितस्य
चहितयोः
चहितानाम्
सप्तमी
चहिते
चहितयोः
चहितेषु


इतर