चषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चषकः
चषकौ
चषकाः
ಸಂಬೋಧನ
चषक
चषकौ
चषकाः
ದ್ವಿತೀಯಾ
चषकम्
चषकौ
चषकान्
ತೃತೀಯಾ
चषकेण
चषकाभ्याम्
चषकैः
ಚತುರ್ಥೀ
चषकाय
चषकाभ्याम्
चषकेभ्यः
ಪಂಚಮೀ
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
ಷಷ್ಠೀ
चषकस्य
चषकयोः
चषकाणाम्
ಸಪ್ತಮೀ
चषके
चषकयोः
चषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चषकः
चषकौ
चषकाः
ಸಂಬೋಧನ
चषक
चषकौ
चषकाः
ದ್ವಿತೀಯಾ
चषकम्
चषकौ
चषकान्
ತೃತೀಯಾ
चषकेण
चषकाभ्याम्
चषकैः
ಚತುರ್ಥೀ
चषकाय
चषकाभ्याम्
चषकेभ्यः
ಪಂಚಮೀ
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
ಷಷ್ಠೀ
चषकस्य
चषकयोः
चषकाणाम्
ಸಪ್ತಮೀ
चषके
चषकयोः
चषकेषु