चलयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चलयितव्यः
चलयितव्यौ
चलयितव्याः
संबोधन
चलयितव्य
चलयितव्यौ
चलयितव्याः
द्वितीया
चलयितव्यम्
चलयितव्यौ
चलयितव्यान्
तृतीया
चलयितव्येन
चलयितव्याभ्याम्
चलयितव्यैः
चतुर्थी
चलयितव्याय
चलयितव्याभ्याम्
चलयितव्येभ्यः
पंचमी
चलयितव्यात् / चलयितव्याद्
चलयितव्याभ्याम्
चलयितव्येभ्यः
षष्ठी
चलयितव्यस्य
चलयितव्ययोः
चलयितव्यानाम्
सप्तमी
चलयितव्ये
चलयितव्ययोः
चलयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
चलयितव्यः
चलयितव्यौ
चलयितव्याः
सम्बोधन
चलयितव्य
चलयितव्यौ
चलयितव्याः
द्वितीया
चलयितव्यम्
चलयितव्यौ
चलयितव्यान्
तृतीया
चलयितव्येन
चलयितव्याभ्याम्
चलयितव्यैः
चतुर्थी
चलयितव्याय
चलयितव्याभ्याम्
चलयितव्येभ्यः
पञ्चमी
चलयितव्यात् / चलयितव्याद्
चलयितव्याभ्याम्
चलयितव्येभ्यः
षष्ठी
चलयितव्यस्य
चलयितव्ययोः
चलयितव्यानाम्
सप्तमी
चलयितव्ये
चलयितव्ययोः
चलयितव्येषु


इतर