चर्वित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चर्वितः
चर्वितौ
चर्विताः
ಸಂಬೋಧನ
चर्वित
चर्वितौ
चर्विताः
ದ್ವಿತೀಯಾ
चर्वितम्
चर्वितौ
चर्वितान्
ತೃತೀಯಾ
चर्वितेन
चर्विताभ्याम्
चर्वितैः
ಚತುರ್ಥೀ
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
ಪಂಚಮೀ
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
ಷಷ್ಠೀ
चर्वितस्य
चर्वितयोः
चर्वितानाम्
ಸಪ್ತಮೀ
चर्विते
चर्वितयोः
चर्वितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चर्वितः
चर्वितौ
चर्विताः
ಸಂಬೋಧನ
चर्वित
चर्वितौ
चर्विताः
ದ್ವಿತೀಯಾ
चर्वितम्
चर्वितौ
चर्वितान्
ತೃತೀಯಾ
चर्वितेन
चर्विताभ्याम्
चर्वितैः
ಚತುರ್ಥೀ
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
ಪಂಚಮೀ
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
ಷಷ್ಠೀ
चर्वितस्य
चर्वितयोः
चर्वितानाम्
ಸಪ್ತಮೀ
चर्विते
चर्वितयोः
चर्वितेषु


ಇತರರು