चर्वित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चर्वितः
चर्वितौ
चर्विताः
संबोधन
चर्वित
चर्वितौ
चर्विताः
द्वितीया
चर्वितम्
चर्वितौ
चर्वितान्
तृतीया
चर्वितेन
चर्विताभ्याम्
चर्वितैः
चतुर्थी
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
पंचमी
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
षष्ठी
चर्वितस्य
चर्वितयोः
चर्वितानाम्
सप्तमी
चर्विते
चर्वितयोः
चर्वितेषु
 
एक
द्वि
अनेक
प्रथमा
चर्वितः
चर्वितौ
चर्विताः
सम्बोधन
चर्वित
चर्वितौ
चर्विताः
द्वितीया
चर्वितम्
चर्वितौ
चर्वितान्
तृतीया
चर्वितेन
चर्विताभ्याम्
चर्वितैः
चतुर्थी
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
पञ्चमी
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
षष्ठी
चर्वितस्य
चर्वितयोः
चर्वितानाम्
सप्तमी
चर्विते
चर्वितयोः
चर्वितेषु


इतर