चर्वक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चर्वकः
चर्वकौ
चर्वकाः
ಸಂಬೋಧನ
चर्वक
चर्वकौ
चर्वकाः
ದ್ವಿತೀಯಾ
चर्वकम्
चर्वकौ
चर्वकान्
ತೃತೀಯಾ
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
ಚತುರ್ಥೀ
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
ಪಂಚಮೀ
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
ಷಷ್ಠೀ
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
ಸಪ್ತಮೀ
चर्वके
चर्वकयोः
चर्वकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चर्वकः
चर्वकौ
चर्वकाः
ಸಂಬೋಧನ
चर्वक
चर्वकौ
चर्वकाः
ದ್ವಿತೀಯಾ
चर्वकम्
चर्वकौ
चर्वकान्
ತೃತೀಯಾ
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
ಚತುರ್ಥೀ
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
ಪಂಚಮೀ
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
ಷಷ್ಠೀ
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
ಸಪ್ತಮೀ
चर्वके
चर्वकयोः
चर्वकेषु


ಇತರರು