चर्वक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चर्वकः
चर्वकौ
चर्वकाः
ସମ୍ବୋଧନ
चर्वक
चर्वकौ
चर्वकाः
ଦ୍ୱିତୀୟା
चर्वकम्
चर्वकौ
चर्वकान्
ତୃତୀୟା
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
ଚତୁର୍ଥୀ
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
ପଞ୍ଚମୀ
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
ଷଷ୍ଠୀ
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
ସପ୍ତମୀ
चर्वके
चर्वकयोः
चर्वकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चर्वकः
चर्वकौ
चर्वकाः
ସମ୍ବୋଧନ
चर्वक
चर्वकौ
चर्वकाः
ଦ୍ୱିତୀୟା
चर्वकम्
चर्वकौ
चर्वकान्
ତୃତୀୟା
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
ଚତୁର୍ଥୀ
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
ପଞ୍ଚମୀ
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
ଷଷ୍ଠୀ
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
ସପ୍ତମୀ
चर्वके
चर्वकयोः
चर्वकेषु


ଅନ୍ୟ