चर्वक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चर्वकः
चर्वकौ
चर्वकाः
संबोधन
चर्वक
चर्वकौ
चर्वकाः
द्वितीया
चर्वकम्
चर्वकौ
चर्वकान्
तृतीया
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
चतुर्थी
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
पंचमी
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
षष्ठी
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
सप्तमी
चर्वके
चर्वकयोः
चर्वकेषु
 
एक
द्वि
अनेक
प्रथमा
चर्वकः
चर्वकौ
चर्वकाः
सम्बोधन
चर्वक
चर्वकौ
चर्वकाः
द्वितीया
चर्वकम्
चर्वकौ
चर्वकान्
तृतीया
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
चतुर्थी
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
पञ्चमी
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
षष्ठी
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
सप्तमी
चर्वके
चर्वकयोः
चर्वकेषु


इतर