चर्बित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चर्बितः
चर्बितौ
चर्बिताः
ಸಂಬೋಧನ
चर्बित
चर्बितौ
चर्बिताः
ದ್ವಿತೀಯಾ
चर्बितम्
चर्बितौ
चर्बितान्
ತೃತೀಯಾ
चर्बितेन
चर्बिताभ्याम्
चर्बितैः
ಚತುರ್ಥೀ
चर्बिताय
चर्बिताभ्याम्
चर्बितेभ्यः
ಪಂಚಮೀ
चर्बितात् / चर्बिताद्
चर्बिताभ्याम्
चर्बितेभ्यः
ಷಷ್ಠೀ
चर्बितस्य
चर्बितयोः
चर्बितानाम्
ಸಪ್ತಮೀ
चर्बिते
चर्बितयोः
चर्बितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चर्बितः
चर्बितौ
चर्बिताः
ಸಂಬೋಧನ
चर्बित
चर्बितौ
चर्बिताः
ದ್ವಿತೀಯಾ
चर्बितम्
चर्बितौ
चर्बितान्
ತೃತೀಯಾ
चर्बितेन
चर्बिताभ्याम्
चर्बितैः
ಚತುರ್ಥೀ
चर्बिताय
चर्बिताभ्याम्
चर्बितेभ्यः
ಪಂಚಮೀ
चर्बितात् / चर्बिताद्
चर्बिताभ्याम्
चर्बितेभ्यः
ಷಷ್ಠೀ
चर्बितस्य
चर्बितयोः
चर्बितानाम्
ಸಪ್ತಮೀ
चर्बिते
चर्बितयोः
चर्बितेषु


ಇತರರು