चयक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चयकः
चयकौ
चयकाः
संबोधन
चयक
चयकौ
चयकाः
द्वितीया
चयकम्
चयकौ
चयकान्
तृतीया
चयकेन
चयकाभ्याम्
चयकैः
चतुर्थी
चयकाय
चयकाभ्याम्
चयकेभ्यः
पंचमी
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
षष्ठी
चयकस्य
चयकयोः
चयकानाम्
सप्तमी
चयके
चयकयोः
चयकेषु
 
एक
द्वि
अनेक
प्रथमा
चयकः
चयकौ
चयकाः
सम्बोधन
चयक
चयकौ
चयकाः
द्वितीया
चयकम्
चयकौ
चयकान्
तृतीया
चयकेन
चयकाभ्याम्
चयकैः
चतुर्थी
चयकाय
चयकाभ्याम्
चयकेभ्यः
पञ्चमी
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
षष्ठी
चयकस्य
चयकयोः
चयकानाम्
सप्तमी
चयके
चयकयोः
चयकेषु


इतर