चम्पयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
ಸಂಬೋಧನ
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
ದ್ವಿತೀಯಾ
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
ತೃತೀಯಾ
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
ಚತುರ್ಥೀ
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
ಪಂಚಮೀ
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
ಷಷ್ಠೀ
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
ಸಪ್ತಮೀ
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
ಸಂಬೋಧನ
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
ದ್ವಿತೀಯಾ
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
ತೃತೀಯಾ
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
ಚತುರ್ಥೀ
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
ಪಂಚಮೀ
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
ಷಷ್ಠೀ
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
ಸಪ್ತಮೀ
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु


ಇತರರು