चम्पमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चम्पमानः
चम्पमानौ
चम्पमानाः
ಸಂಬೋಧನ
चम्पमान
चम्पमानौ
चम्पमानाः
ದ್ವಿತೀಯಾ
चम्पमानम्
चम्पमानौ
चम्पमानान्
ತೃತೀಯಾ
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
ಚತುರ್ಥೀ
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
ಪಂಚಮೀ
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
ಷಷ್ಠೀ
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
ಸಪ್ತಮೀ
चम्पमाने
चम्पमानयोः
चम्पमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चम्पमानः
चम्पमानौ
चम्पमानाः
ಸಂಬೋಧನ
चम्पमान
चम्पमानौ
चम्पमानाः
ದ್ವಿತೀಯಾ
चम्पमानम्
चम्पमानौ
चम्पमानान्
ತೃತೀಯಾ
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
ಚತುರ್ಥೀ
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
ಪಂಚಮೀ
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
ಷಷ್ಠೀ
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
ಸಪ್ತಮೀ
चम्पमाने
चम्पमानयोः
चम्पमानेषु


ಇತರರು