चमितव्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चमितव्या
चमितव्ये
चमितव्याः
ಸಂಬೋಧನ
चमितव्ये
चमितव्ये
चमितव्याः
ದ್ವಿತೀಯಾ
चमितव्याम्
चमितव्ये
चमितव्याः
ತೃತೀಯಾ
चमितव्यया
चमितव्याभ्याम्
चमितव्याभिः
ಚತುರ್ಥೀ
चमितव्यायै
चमितव्याभ्याम्
चमितव्याभ्यः
ಪಂಚಮೀ
चमितव्यायाः
चमितव्याभ्याम्
चमितव्याभ्यः
ಷಷ್ಠೀ
चमितव्यायाः
चमितव्ययोः
चमितव्यानाम्
ಸಪ್ತಮೀ
चमितव्यायाम्
चमितव्ययोः
चमितव्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चमितव्या
चमितव्ये
चमितव्याः
ಸಂಬೋಧನ
चमितव्ये
चमितव्ये
चमितव्याः
ದ್ವಿತೀಯಾ
चमितव्याम्
चमितव्ये
चमितव्याः
ತೃತೀಯಾ
चमितव्यया
चमितव्याभ्याम्
चमितव्याभिः
ಚತುರ್ಥೀ
चमितव्यायै
चमितव्याभ्याम्
चमितव्याभ्यः
ಪಂಚಮೀ
चमितव्यायाः
चमितव्याभ्याम्
चमितव्याभ्यः
ಷಷ್ಠೀ
चमितव्यायाः
चमितव्ययोः
चमितव्यानाम्
ಸಪ್ತಮೀ
चमितव्यायाम्
चमितव्ययोः
चमितव्यासु


ಇತರರು