चन्द्र ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चन्द्रम्
चन्द्रे
चन्द्राणि
ಸಂಬೋಧನ
चन्द्र
चन्द्रे
चन्द्राणि
ದ್ವಿತೀಯಾ
चन्द्रम्
चन्द्रे
चन्द्राणि
ತೃತೀಯಾ
चन्द्रेण
चन्द्राभ्याम्
चन्द्रैः
ಚತುರ್ಥೀ
चन्द्राय
चन्द्राभ्याम्
चन्द्रेभ्यः
ಪಂಚಮೀ
चन्द्रात् / चन्द्राद्
चन्द्राभ्याम्
चन्द्रेभ्यः
ಷಷ್ಠೀ
चन्द्रस्य
चन्द्रयोः
चन्द्राणाम्
ಸಪ್ತಮೀ
चन्द्रे
चन्द्रयोः
चन्द्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चन्द्रम्
चन्द्रे
चन्द्राणि
ಸಂಬೋಧನ
चन्द्र
चन्द्रे
चन्द्राणि
ದ್ವಿತೀಯಾ
चन्द्रम्
चन्द्रे
चन्द्राणि
ತೃತೀಯಾ
चन्द्रेण
चन्द्राभ्याम्
चन्द्रैः
ಚತುರ್ಥೀ
चन्द्राय
चन्द्राभ्याम्
चन्द्रेभ्यः
ಪಂಚಮೀ
चन्द्रात् / चन्द्राद्
चन्द्राभ्याम्
चन्द्रेभ्यः
ಷಷ್ಠೀ
चन्द्रस्य
चन्द्रयोः
चन्द्राणाम्
ಸಪ್ತಮೀ
चन्द्रे
चन्द्रयोः
चन्द्रेषु


ಇತರರು