चदनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चदनीयः
चदनीयौ
चदनीयाः
ಸಂಬೋಧನ
चदनीय
चदनीयौ
चदनीयाः
ದ್ವಿತೀಯಾ
चदनीयम्
चदनीयौ
चदनीयान्
ತೃತೀಯಾ
चदनीयेन
चदनीयाभ्याम्
चदनीयैः
ಚತುರ್ಥೀ
चदनीयाय
चदनीयाभ्याम्
चदनीयेभ्यः
ಪಂಚಮೀ
चदनीयात् / चदनीयाद्
चदनीयाभ्याम्
चदनीयेभ्यः
ಷಷ್ಠೀ
चदनीयस्य
चदनीययोः
चदनीयानाम्
ಸಪ್ತಮೀ
चदनीये
चदनीययोः
चदनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चदनीयः
चदनीयौ
चदनीयाः
ಸಂಬೋಧನ
चदनीय
चदनीयौ
चदनीयाः
ದ್ವಿತೀಯಾ
चदनीयम्
चदनीयौ
चदनीयान्
ತೃತೀಯಾ
चदनीयेन
चदनीयाभ्याम्
चदनीयैः
ಚತುರ್ಥೀ
चदनीयाय
चदनीयाभ्याम्
चदनीयेभ्यः
ಪಂಚಮೀ
चदनीयात् / चदनीयाद्
चदनीयाभ्याम्
चदनीयेभ्यः
ಷಷ್ಠೀ
चदनीयस्य
चदनीययोः
चदनीयानाम्
ಸಪ್ತಮೀ
चदनीये
चदनीययोः
चदनीयेषु


ಇತರರು