चतुर्मयी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
ಸಂಬೋಧನ
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
ದ್ವಿತೀಯಾ
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
ತೃತೀಯಾ
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
ಚತುರ್ಥೀ
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ಪಂಚಮೀ
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ಷಷ್ಠೀ
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
ಸಪ್ತಮೀ
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
ಸಂಬೋಧನ
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
ದ್ವಿತೀಯಾ
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
ತೃತೀಯಾ
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
ಚತುರ್ಥೀ
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ಪಂಚಮೀ
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ಷಷ್ಠೀ
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
ಸಪ್ತಮೀ
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु


ಇತರರು