चतुर्मयी ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
ସମ୍ବୋଧନ
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
ଦ୍ୱିତୀୟା
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
ତୃତୀୟା
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
ଚତୁର୍ଥୀ
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ପଞ୍ଚମୀ
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ଷଷ୍ଠୀ
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
ସପ୍ତମୀ
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
ସମ୍ବୋଧନ
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
ଦ୍ୱିତୀୟା
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
ତୃତୀୟା
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
ଚତୁର୍ଥୀ
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ପଞ୍ଚମୀ
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ଷଷ୍ଠୀ
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
ସପ୍ତମୀ
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु


ଅନ୍ୟ