चतुर्मय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
ಸಂಬೋಧನ
चतुर्मय
चतुर्मये
चतुर्मयाणि
ದ್ವಿತೀಯಾ
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
ತೃತೀಯಾ
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
ಚತುರ್ಥೀ
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ಪಂಚಮೀ
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ಷಷ್ಠೀ
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
ಸಪ್ತಮೀ
चतुर्मये
चतुर्मययोः
चतुर्मयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
ಸಂಬೋಧನ
चतुर्मय
चतुर्मये
चतुर्मयाणि
ದ್ವಿತೀಯಾ
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
ತೃತೀಯಾ
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
ಚತುರ್ಥೀ
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ಪಂಚಮೀ
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ಷಷ್ಠೀ
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
ಸಪ್ತಮೀ
चतुर्मये
चतुर्मययोः
चतुर्मयेषु


ಇತರರು