चतुर्मय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
ସମ୍ବୋଧନ
चतुर्मय
चतुर्मये
चतुर्मयाणि
ଦ୍ୱିତୀୟା
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
ତୃତୀୟା
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
ଚତୁର୍ଥୀ
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ପଞ୍ଚମୀ
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ଷଷ୍ଠୀ
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
ସପ୍ତମୀ
चतुर्मये
चतुर्मययोः
चतुर्मयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
ସମ୍ବୋଧନ
चतुर्मय
चतुर्मये
चतुर्मयाणि
ଦ୍ୱିତୀୟା
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
ତୃତୀୟା
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
ଚତୁର୍ଥୀ
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ପଞ୍ଚମୀ
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ଷଷ୍ଠୀ
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
ସପ୍ତମୀ
चतुर्मये
चतुर्मययोः
चतुर्मयेषु


ଅନ୍ୟ