चतनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चतनीयः
चतनीयौ
चतनीयाः
ಸಂಬೋಧನ
चतनीय
चतनीयौ
चतनीयाः
ದ್ವಿತೀಯಾ
चतनीयम्
चतनीयौ
चतनीयान्
ತೃತೀಯಾ
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
ಚತುರ್ಥೀ
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
ಪಂಚಮೀ
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ಷಷ್ಠೀ
चतनीयस्य
चतनीययोः
चतनीयानाम्
ಸಪ್ತಮೀ
चतनीये
चतनीययोः
चतनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चतनीयः
चतनीयौ
चतनीयाः
ಸಂಬೋಧನ
चतनीय
चतनीयौ
चतनीयाः
ದ್ವಿತೀಯಾ
चतनीयम्
चतनीयौ
चतनीयान्
ತೃತೀಯಾ
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
ಚತುರ್ಥೀ
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
ಪಂಚಮೀ
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ಷಷ್ಠೀ
चतनीयस्य
चतनीययोः
चतनीयानाम्
ಸಪ್ತಮೀ
चतनीये
चतनीययोः
चतनीयेषु


ಇತರರು