चतनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चतनीयः
चतनीयौ
चतनीयाः
ସମ୍ବୋଧନ
चतनीय
चतनीयौ
चतनीयाः
ଦ୍ୱିତୀୟା
चतनीयम्
चतनीयौ
चतनीयान्
ତୃତୀୟା
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
ଚତୁର୍ଥୀ
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
ପଞ୍ଚମୀ
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ଷଷ୍ଠୀ
चतनीयस्य
चतनीययोः
चतनीयानाम्
ସପ୍ତମୀ
चतनीये
चतनीययोः
चतनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चतनीयः
चतनीयौ
चतनीयाः
ସମ୍ବୋଧନ
चतनीय
चतनीयौ
चतनीयाः
ଦ୍ୱିତୀୟା
चतनीयम्
चतनीयौ
चतनीयान्
ତୃତୀୟା
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
ଚତୁର୍ଥୀ
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
ପଞ୍ଚମୀ
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ଷଷ୍ଠୀ
चतनीयस्य
चतनीययोः
चतनीयानाम्
ସପ୍ତମୀ
चतनीये
चतनीययोः
चतनीयेषु


ଅନ୍ୟ