चतनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चतनीयः
चतनीयौ
चतनीयाः
संबोधन
चतनीय
चतनीयौ
चतनीयाः
द्वितीया
चतनीयम्
चतनीयौ
चतनीयान्
तृतीया
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
चतुर्थी
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
पंचमी
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
षष्ठी
चतनीयस्य
चतनीययोः
चतनीयानाम्
सप्तमी
चतनीये
चतनीययोः
चतनीयेषु
 
एक
द्वि
अनेक
प्रथमा
चतनीयः
चतनीयौ
चतनीयाः
सम्बोधन
चतनीय
चतनीयौ
चतनीयाः
द्वितीया
चतनीयम्
चतनीयौ
चतनीयान्
तृतीया
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
चतुर्थी
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
पञ्चमी
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
षष्ठी
चतनीयस्य
चतनीययोः
चतनीयानाम्
सप्तमी
चतनीये
चतनीययोः
चतनीयेषु


इतर