चण्डित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चण्डितः
चण्डितौ
चण्डिताः
ಸಂಬೋಧನ
चण्डित
चण्डितौ
चण्डिताः
ದ್ವಿತೀಯಾ
चण्डितम्
चण्डितौ
चण्डितान्
ತೃತೀಯಾ
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
ಚತುರ್ಥೀ
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
ಪಂಚಮೀ
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
ಷಷ್ಠೀ
चण्डितस्य
चण्डितयोः
चण्डितानाम्
ಸಪ್ತಮೀ
चण्डिते
चण्डितयोः
चण्डितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चण्डितः
चण्डितौ
चण्डिताः
ಸಂಬೋಧನ
चण्डित
चण्डितौ
चण्डिताः
ದ್ವಿತೀಯಾ
चण्डितम्
चण्डितौ
चण्डितान्
ತೃತೀಯಾ
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
ಚತುರ್ಥೀ
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
ಪಂಚಮೀ
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
ಷಷ್ಠೀ
चण्डितस्य
चण्डितयोः
चण्डितानाम्
ಸಪ್ತಮೀ
चण्डिते
चण्डितयोः
चण्डितेषु


ಇತರರು