चण्डयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
ಸಂಬೋಧನ
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
ದ್ವಿತೀಯಾ
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
ತೃತೀಯಾ
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
ಚತುರ್ಥೀ
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ಪಂಚಮೀ
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ಷಷ್ಠೀ
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
ಸಪ್ತಮೀ
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
ಸಂಬೋಧನ
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
ದ್ವಿತೀಯಾ
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
ತೃತೀಯಾ
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
ಚತುರ್ಥೀ
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ಪಂಚಮೀ
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ಷಷ್ಠೀ
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
ಸಪ್ತಮೀ
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु


ಇತರರು