चण्डयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
ସମ୍ବୋଧନ
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
ଦ୍ୱିତୀୟା
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
ତୃତୀୟା
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
ଚତୁର୍ଥୀ
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ପଞ୍ଚମୀ
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ଷଷ୍ଠୀ
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
ସପ୍ତମୀ
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
ସମ୍ବୋଧନ
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
ଦ୍ୱିତୀୟା
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
ତୃତୀୟା
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
ଚତୁର୍ଥୀ
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ପଞ୍ଚମୀ
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ଷଷ୍ଠୀ
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
ସପ୍ତମୀ
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु


ଅନ୍ୟ