चण्ड ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चण्डः
चण्डौ
चण्डाः
ಸಂಬೋಧನ
चण्ड
चण्डौ
चण्डाः
ದ್ವಿತೀಯಾ
चण्डम्
चण्डौ
चण्डान्
ತೃತೀಯಾ
चण्डेन
चण्डाभ्याम्
चण्डैः
ಚತುರ್ಥೀ
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
ಪಂಚಮೀ
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
ಷಷ್ಠೀ
चण्डस्य
चण्डयोः
चण्डानाम्
ಸಪ್ತಮೀ
चण्डे
चण्डयोः
चण्डेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चण्डः
चण्डौ
चण्डाः
ಸಂಬೋಧನ
चण्ड
चण्डौ
चण्डाः
ದ್ವಿತೀಯಾ
चण्डम्
चण्डौ
चण्डान्
ತೃತೀಯಾ
चण्डेन
चण्डाभ्याम्
चण्डैः
ಚತುರ್ಥೀ
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
ಪಂಚಮೀ
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
ಷಷ್ಠೀ
चण्डस्य
चण्डयोः
चण्डानाम्
ಸಪ್ತಮೀ
चण्डे
चण्डयोः
चण्डेषु


ಇತರರು