चणितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चणितव्यः
चणितव्यौ
चणितव्याः
ಸಂಬೋಧನ
चणितव्य
चणितव्यौ
चणितव्याः
ದ್ವಿತೀಯಾ
चणितव्यम्
चणितव्यौ
चणितव्यान्
ತೃತೀಯಾ
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
ಚತುರ್ಥೀ
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
ಪಂಚಮೀ
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
ಷಷ್ಠೀ
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
ಸಪ್ತಮೀ
चणितव्ये
चणितव्ययोः
चणितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चणितव्यः
चणितव्यौ
चणितव्याः
ಸಂಬೋಧನ
चणितव्य
चणितव्यौ
चणितव्याः
ದ್ವಿತೀಯಾ
चणितव्यम्
चणितव्यौ
चणितव्यान्
ತೃತೀಯಾ
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
ಚತುರ್ಥೀ
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
ಪಂಚಮೀ
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
ಷಷ್ಠೀ
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
ಸಪ್ತಮೀ
चणितव्ये
चणितव्ययोः
चणितव्येषु


ಇತರರು