चणितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चणितव्यः
चणितव्यौ
चणितव्याः
संबोधन
चणितव्य
चणितव्यौ
चणितव्याः
द्वितीया
चणितव्यम्
चणितव्यौ
चणितव्यान्
तृतीया
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
चतुर्थी
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
पंचमी
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
षष्ठी
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
सप्तमी
चणितव्ये
चणितव्ययोः
चणितव्येषु
 
एक
द्वि
अनेक
प्रथमा
चणितव्यः
चणितव्यौ
चणितव्याः
सम्बोधन
चणितव्य
चणितव्यौ
चणितव्याः
द्वितीया
चणितव्यम्
चणितव्यौ
चणितव्यान्
तृतीया
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
चतुर्थी
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
पञ्चमी
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
षष्ठी
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
सप्तमी
चणितव्ये
चणितव्ययोः
चणितव्येषु


इतर