चणित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चणितः
चणितौ
चणिताः
ಸಂಬೋಧನ
चणित
चणितौ
चणिताः
ದ್ವಿತೀಯಾ
चणितम्
चणितौ
चणितान्
ತೃತೀಯಾ
चणितेन
चणिताभ्याम्
चणितैः
ಚತುರ್ಥೀ
चणिताय
चणिताभ्याम्
चणितेभ्यः
ಪಂಚಮೀ
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
ಷಷ್ಠೀ
चणितस्य
चणितयोः
चणितानाम्
ಸಪ್ತಮೀ
चणिते
चणितयोः
चणितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चणितः
चणितौ
चणिताः
ಸಂಬೋಧನ
चणित
चणितौ
चणिताः
ದ್ವಿತೀಯಾ
चणितम्
चणितौ
चणितान्
ತೃತೀಯಾ
चणितेन
चणिताभ्याम्
चणितैः
ಚತುರ್ಥೀ
चणिताय
चणिताभ्याम्
चणितेभ्यः
ಪಂಚಮೀ
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
ಷಷ್ಠೀ
चणितस्य
चणितयोः
चणितानाम्
ಸಪ್ತಮೀ
चणिते
चणितयोः
चणितेषु


ಇತರರು