चणित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चणितः
चणितौ
चणिताः
संबोधन
चणित
चणितौ
चणिताः
द्वितीया
चणितम्
चणितौ
चणितान्
तृतीया
चणितेन
चणिताभ्याम्
चणितैः
चतुर्थी
चणिताय
चणिताभ्याम्
चणितेभ्यः
पंचमी
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
षष्ठी
चणितस्य
चणितयोः
चणितानाम्
सप्तमी
चणिते
चणितयोः
चणितेषु
 
एक
द्वि
अनेक
प्रथमा
चणितः
चणितौ
चणिताः
सम्बोधन
चणित
चणितौ
चणिताः
द्वितीया
चणितम्
चणितौ
चणितान्
तृतीया
चणितेन
चणिताभ्याम्
चणितैः
चतुर्थी
चणिताय
चणिताभ्याम्
चणितेभ्यः
पञ्चमी
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
षष्ठी
चणितस्य
चणितयोः
चणितानाम्
सप्तमी
चणिते
चणितयोः
चणितेषु


इतर